Original

तथा स विह्वलः सूतः प्रविश्य नृपतिक्षयम् ।ददर्श नृपतिश्रेष्ठं प्रज्ञाचक्षुषमीश्वरम् ॥ २१ ॥

Segmented

तथा स विह्वलः सूतः प्रविश्य नृपति-क्षयम् ददर्श नृपति-श्रेष्ठम् प्रज्ञाचक्षुषम् ईश्वरम्

Analysis

Word Lemma Parse
तथा तथा pos=i
तद् pos=n,g=m,c=1,n=s
विह्वलः विह्वल pos=a,g=m,c=1,n=s
सूतः सूत pos=n,g=m,c=1,n=s
प्रविश्य प्रविश् pos=vi
नृपति नृपति pos=n,comp=y
क्षयम् क्षय pos=n,g=m,c=2,n=s
ददर्श दृश् pos=v,p=3,n=s,l=lit
नृपति नृपति pos=n,comp=y
श्रेष्ठम् श्रेष्ठ pos=a,g=m,c=2,n=s
प्रज्ञाचक्षुषम् प्रज्ञाचक्षुस् pos=n,g=m,c=2,n=s
ईश्वरम् ईश्वर pos=n,g=m,c=2,n=s