Original

धावतश्चाप्यपश्यच्च तत्र त्रीन्पुरुषर्षभान् ।नष्टचित्तानिवोन्मत्ताञ्शोकेन भृशपीडितान् ॥ २० ॥

Segmented

धाव् च अपि अपश्यत् च तत्र त्रीन् पुरुष-ऋषभान् नष्ट-चित्तान् इव उन्मत्तान् शोकेन भृश-पीडितान्

Analysis

Word Lemma Parse
धाव् धाव् pos=va,g=m,c=2,n=p,f=part
pos=i
अपि अपि pos=i
अपश्यत् पश् pos=v,p=3,n=s,l=lan
pos=i
तत्र तत्र pos=i
त्रीन् त्रि pos=n,g=m,c=2,n=p
पुरुष पुरुष pos=n,comp=y
ऋषभान् ऋषभ pos=n,g=m,c=2,n=p
नष्ट नश् pos=va,comp=y,f=part
चित्तान् चित्त pos=n,g=m,c=2,n=p
इव इव pos=i
उन्मत्तान् उन्मद् pos=va,g=m,c=2,n=p,f=part
शोकेन शोक pos=n,g=m,c=3,n=s
भृश भृश pos=a,comp=y
पीडितान् पीडय् pos=va,g=m,c=2,n=p,f=part