Original

उदीर्यमाणं च बलं दृष्ट्वा राजा सुयोधनः ।पाण्डवैः प्राप्तकालं च किं प्रापद्यत कौरवः ॥ २ ॥

Segmented

उदीर्यमाणम् च बलम् दृष्ट्वा राजा सुयोधनः पाण्डवैः प्राप्त-कालम् च किम् प्रापद्यत कौरवः

Analysis

Word Lemma Parse
उदीर्यमाणम् उदीरय् pos=va,g=n,c=2,n=s,f=part
pos=i
बलम् बल pos=n,g=n,c=2,n=s
दृष्ट्वा दृश् pos=vi
राजा राजन् pos=n,g=m,c=1,n=s
सुयोधनः सुयोधन pos=n,g=m,c=1,n=s
पाण्डवैः पाण्डव pos=n,g=m,c=3,n=p
प्राप्त प्राप् pos=va,comp=y,f=part
कालम् काल pos=n,g=m,c=2,n=s
pos=i
किम् pos=n,g=n,c=2,n=s
प्रापद्यत प्रपद् pos=v,p=3,n=s,l=lan
कौरवः कौरव pos=n,g=m,c=1,n=s