Original

आकुमारं नरव्याघ्र तत्पुरं वै समन्ततः ।आर्तनादं महच्चक्रे श्रुत्वा विनिहतं नृपम् ॥ १९ ॥

Segmented

आ कुमारम् नर-व्याघ्र तत् पुरम् वै समन्ततः आर्त-नादम् महत् चक्रे श्रुत्वा विनिहतम् नृपम्

Analysis

Word Lemma Parse
pos=i
कुमारम् कुमार pos=n,g=m,c=2,n=s
नर नर pos=n,comp=y
व्याघ्र व्याघ्र pos=n,g=m,c=8,n=s
तत् तद् pos=n,g=n,c=1,n=s
पुरम् पुर pos=n,g=n,c=1,n=s
वै वै pos=i
समन्ततः समन्ततः pos=i
आर्त आर्त pos=a,comp=y
नादम् नाद pos=n,g=n,c=2,n=s
महत् महत् pos=a,g=n,c=2,n=s
चक्रे कृ pos=v,p=3,n=s,l=lit
श्रुत्वा श्रु pos=vi
विनिहतम् विनिहन् pos=va,g=m,c=2,n=s,f=part
नृपम् नृप pos=n,g=m,c=2,n=s