Original

दृष्ट्वैव च पुरो राजञ्जनः सर्वः स संजयम् ।प्ररुरोद भृशोद्विग्नो हा राजन्निति सस्वरम् ॥ १८ ॥

Segmented

दृष्ट्वा एव च पुरो राजञ् जनः सर्वः स संजयम् प्ररुरोद भृश-उद्विग्नः हा राजन्न् इति स स्वरम्

Analysis

Word Lemma Parse
दृष्ट्वा दृश् pos=vi
एव एव pos=i
pos=i
पुरो पुरस् pos=i
राजञ् राजन् pos=n,g=m,c=8,n=s
जनः जन pos=n,g=m,c=1,n=s
सर्वः सर्व pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
संजयम् संजय pos=n,g=m,c=2,n=s
प्ररुरोद प्ररुद् pos=v,p=3,n=s,l=lit
भृश भृश pos=a,comp=y
उद्विग्नः उद्विज् pos=va,g=m,c=1,n=s,f=part
हा हा pos=i
राजन्न् राजन् pos=n,g=m,c=8,n=s
इति इति pos=i
pos=i
स्वरम् स्वर pos=n,g=n,c=2,n=s