Original

अहो सुबलवान्कालो गतिश्च परमा तथा ।शक्रतुल्यबलाः सर्वे यत्रावध्यन्त पार्थिवाः ॥ १७ ॥

Segmented

अहो सु बलवान् कालो गतिः च परमा तथा शक्र-तुल्य-बलाः सर्वे यत्र अवध्यन्त पार्थिवाः

Analysis

Word Lemma Parse
अहो अहो pos=i
सु सु pos=i
बलवान् बलवत् pos=a,g=m,c=1,n=s
कालो काल pos=n,g=m,c=1,n=s
गतिः गति pos=n,g=f,c=1,n=s
pos=i
परमा परम pos=a,g=f,c=1,n=s
तथा तथा pos=i
शक्र शक्र pos=n,comp=y
तुल्य तुल्य pos=a,comp=y
बलाः बल pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
यत्र यत्र pos=i
अवध्यन्त वध् pos=v,p=3,n=p,l=lan
पार्थिवाः पार्थिव pos=n,g=m,c=1,n=p