Original

रुरोद च नरव्याघ्र हा राजन्निति दुःखितः ।अहो बत विविग्नाः स्म निधनेन महात्मनः ॥ १६ ॥

Segmented

रुरोद च नर-व्याघ्र हा राजन्न् इति दुःखितः अहो बत विविग्नाः स्म निधनेन महात्मनः

Analysis

Word Lemma Parse
रुरोद रुद् pos=v,p=3,n=s,l=lit
pos=i
नर नर pos=n,comp=y
व्याघ्र व्याघ्र pos=n,g=m,c=8,n=s
हा हा pos=i
राजन्न् राजन् pos=n,g=m,c=8,n=s
इति इति pos=i
दुःखितः दुःखित pos=a,g=m,c=1,n=s
अहो अहो pos=i
बत बत pos=i
विविग्नाः विविज् pos=va,g=m,c=1,n=p,f=part
स्म स्म pos=i
निधनेन निधन pos=n,g=n,c=3,n=s
महात्मनः महात्मन् pos=a,g=m,c=6,n=s