Original

प्रविश्य च पुरं तूर्णं भुजावुच्छ्रित्य दुःखितः ।वेपमानस्ततो राज्ञः प्रविवेश निवेशनम् ॥ १५ ॥

Segmented

प्रविश्य च पुरम् तूर्णम् भुजौ उच्छ्रित्य दुःखितः वेपमानः ततस् राज्ञः प्रविवेश निवेशनम्

Analysis

Word Lemma Parse
प्रविश्य प्रविश् pos=vi
pos=i
पुरम् पुर pos=n,g=n,c=2,n=s
तूर्णम् तूर्णम् pos=i
भुजौ भुज pos=n,g=m,c=2,n=d
उच्छ्रित्य उच्छ्रि pos=vi
दुःखितः दुःखित pos=a,g=m,c=1,n=s
वेपमानः विप् pos=va,g=m,c=1,n=s,f=part
ततस् ततस् pos=i
राज्ञः राजन् pos=n,g=m,c=6,n=s
प्रविवेश प्रविश् pos=v,p=3,n=s,l=lit
निवेशनम् निवेशन pos=n,g=n,c=2,n=s