Original

ततः पूर्वाह्णसमये शिबिरादेत्य संजयः ।प्रविवेश पुरीं दीनो दुःखशोकसमन्वितः ॥ १४ ॥

Segmented

ततः पूर्वाह्ण-समये शिबिराद् एत्य संजयः प्रविवेश पुरीम् दीनो दुःख-शोक-समन्वितः

Analysis

Word Lemma Parse
ततः ततस् pos=i
पूर्वाह्ण पूर्वाह्ण pos=n,comp=y
समये समय pos=n,g=m,c=7,n=s
शिबिराद् शिबिर pos=n,g=n,c=5,n=s
एत्य pos=vi
संजयः संजय pos=n,g=m,c=1,n=s
प्रविवेश प्रविश् pos=v,p=3,n=s,l=lit
पुरीम् पुरी pos=n,g=f,c=2,n=s
दीनो दीन pos=a,g=m,c=1,n=s
दुःख दुःख pos=n,comp=y
शोक शोक pos=n,comp=y
समन्वितः समन्वित pos=a,g=m,c=1,n=s