Original

ततः शल्यो महाराज कृत्वा कदनमाहवे ।पाण्डुसैन्यस्य मध्याह्ने धर्मराजेन पातितः ॥ १० ॥

Segmented

ततः शल्यो महा-राज कृत्वा कदनम् आहवे पाण्डु-सैन्यस्य मध्याह्ने धर्मराजेन पातितः

Analysis

Word Lemma Parse
ततः ततस् pos=i
शल्यो शल्य pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
कृत्वा कृ pos=vi
कदनम् कदन pos=n,g=n,c=2,n=s
आहवे आहव pos=n,g=m,c=7,n=s
पाण्डु पाण्डु pos=n,comp=y
सैन्यस्य सैन्य pos=n,g=n,c=6,n=s
मध्याह्ने मध्याह्न pos=n,g=m,c=7,n=s
धर्मराजेन धर्मराज pos=n,g=m,c=3,n=s
पातितः पातय् pos=va,g=m,c=1,n=s,f=part