Original

जनमेजय उवाच ।एवं निपातिते कर्णे समरे सव्यसाचिना ।अल्पावशिष्टाः कुरवः किमकुर्वत वै द्विज ॥ १ ॥

Segmented

जनमेजय उवाच एवम् निपातिते कर्णे समरे सव्यसाचिना अल्प-अवशिष्टाः कुरवः किम् अकुर्वत वै द्विज

Analysis

Word Lemma Parse
जनमेजय जनमेजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
एवम् एवम् pos=i
निपातिते निपातय् pos=va,g=m,c=7,n=s,f=part
कर्णे कर्ण pos=n,g=m,c=7,n=s
समरे समर pos=n,g=m,c=7,n=s
सव्यसाचिना सव्यसाचिन् pos=n,g=m,c=3,n=s
अल्प अल्प pos=a,comp=y
अवशिष्टाः अवशिष् pos=va,g=m,c=1,n=p,f=part
कुरवः कुरु pos=n,g=m,c=1,n=p
किम् pos=n,g=n,c=2,n=s
अकुर्वत कृ pos=v,p=3,n=p,l=lan
वै वै pos=i
द्विज द्विज pos=n,g=m,c=8,n=s