Original

धृष्टद्युम्नः कृपं चाथ तस्मिन्वीरवरक्षये ।शिखण्डी कृतवर्माणं समासादयदच्युतम् ॥ ९ ॥

Segmented

धृष्टद्युम्नः कृपम् च अथ तस्मिन् वीर-वर-क्षये शिखण्डी कृतवर्माणम् समासादयद् अच्युतम्

Analysis

Word Lemma Parse
धृष्टद्युम्नः धृष्टद्युम्न pos=n,g=m,c=1,n=s
कृपम् कृप pos=n,g=m,c=2,n=s
pos=i
अथ अथ pos=i
तस्मिन् तद् pos=n,g=m,c=7,n=s
वीर वीर pos=n,comp=y
वर वर pos=a,comp=y
क्षये क्षय pos=n,g=m,c=7,n=s
शिखण्डी शिखण्डिन् pos=n,g=m,c=1,n=s
कृतवर्माणम् कृतवर्मन् pos=n,g=m,c=2,n=s
समासादयद् समासादय् pos=v,p=3,n=s,l=lan
अच्युतम् अच्युत pos=n,g=m,c=2,n=s