Original

भीमसेनस्तथा द्रौणिं कुर्वाणं कर्म दुष्करम् ।विन्दानुविन्दौ कैकेयौ सात्यकिः समवारयत् ॥ ६ ॥

Segmented

भीमसेनस् तथा द्रौणिम् कुर्वाणम् कर्म दुष्करम् विन्द-अनुविन्दौ कैकेयौ सात्यकिः समवारयत्

Analysis

Word Lemma Parse
भीमसेनस् भीमसेन pos=n,g=m,c=1,n=s
तथा तथा pos=i
द्रौणिम् द्रौणि pos=n,g=m,c=2,n=s
कुर्वाणम् कृ pos=va,g=m,c=2,n=s,f=part
कर्म कर्मन् pos=n,g=n,c=2,n=s
दुष्करम् दुष्कर pos=a,g=n,c=2,n=s
विन्द विन्द pos=n,comp=y
अनुविन्दौ अनुविन्द pos=n,g=m,c=2,n=d
कैकेयौ कैकेय pos=n,g=m,c=2,n=d
सात्यकिः सात्यकि pos=n,g=m,c=1,n=s
समवारयत् संवारय् pos=v,p=3,n=s,l=lan