Original

वध्यमाने बले तस्मिन्सूतपुत्रेण मारिष ।नकुलोऽभ्यद्रवत्तूर्णं सूतपुत्रं महारणे ॥ ५ ॥

Segmented

वध्यमाने बले तस्मिन् सूतपुत्रेण मारिष नकुलो ऽभ्यद्रवत् तूर्णम् सूतपुत्रम् महा-रणे

Analysis

Word Lemma Parse
वध्यमाने वध् pos=va,g=n,c=7,n=s,f=part
बले बल pos=n,g=n,c=7,n=s
तस्मिन् तद् pos=n,g=n,c=7,n=s
सूतपुत्रेण सूतपुत्र pos=n,g=m,c=3,n=s
मारिष मारिष pos=n,g=m,c=8,n=s
नकुलो नकुल pos=n,g=m,c=1,n=s
ऽभ्यद्रवत् अभिद्रु pos=v,p=3,n=s,l=lan
तूर्णम् तूर्णम् pos=i
सूतपुत्रम् सूतपुत्र pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
रणे रण pos=n,g=m,c=7,n=s