Original

तत्र भारत कर्णेन नाराचैस्ताडिता गजाः ।नेदुः सेदुश्च मम्लुश्च बभ्रमुश्च दिशो दश ॥ ४ ॥

Segmented

तत्र भारत कर्णेन नाराचैस् ताडिता गजाः नेदुः सेदुः च मम्लुः च बभ्रमुः च दिशो दश

Analysis

Word Lemma Parse
तत्र तत्र pos=i
भारत भारत pos=n,g=m,c=8,n=s
कर्णेन कर्ण pos=n,g=m,c=3,n=s
नाराचैस् नाराच pos=n,g=m,c=3,n=p
ताडिता ताडय् pos=va,g=m,c=1,n=p,f=part
गजाः गज pos=n,g=m,c=1,n=p
नेदुः नद् pos=v,p=3,n=p,l=lit
सेदुः सद् pos=v,p=3,n=p,l=lit
pos=i
मम्लुः म्ला pos=v,p=3,n=p,l=lit
pos=i
बभ्रमुः भ्रम् pos=v,p=3,n=p,l=lit
pos=i
दिशो दिश् pos=n,g=f,c=2,n=p
दश दशन् pos=n,g=f,c=2,n=p