Original

सा वध्यमाना समरे केकयस्य महाचमूः ।तमुत्सृज्य रथं शत्रुं प्रदुद्राव दिशो दश ॥ ३५ ॥

Segmented

सा वध्यमाना समरे केकयस्य महा-चमूः तम् उत्सृज्य रथम् शत्रुम् प्रदुद्राव दिशो दश

Analysis

Word Lemma Parse
सा तद् pos=n,g=f,c=1,n=s
वध्यमाना वध् pos=va,g=f,c=1,n=s,f=part
समरे समर pos=n,g=n,c=7,n=s
केकयस्य केकय pos=n,g=m,c=6,n=s
महा महत् pos=a,comp=y
चमूः चमू pos=n,g=f,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
उत्सृज्य उत्सृज् pos=vi
रथम् रथ pos=n,g=m,c=2,n=s
शत्रुम् शत्रु pos=n,g=m,c=2,n=s
प्रदुद्राव प्रद्रु pos=v,p=3,n=s,l=lit
दिशो दिश् pos=n,g=f,c=2,n=p
दश दशन् pos=n,g=f,c=2,n=p