Original

तं निहत्य रणे शूरः शैनेयो रथसत्तमः ।युधामन्यो रथं तूर्णमारुरोह परंतपः ॥ ३३ ॥

Segmented

तम् निहत्य रणे शूरः शैनेयो रथ-सत्तमः युधामन्यो रथम् तूर्णम् आरुरोह परंतपः

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
निहत्य निहन् pos=vi
रणे रण pos=n,g=m,c=7,n=s
शूरः शूर pos=n,g=m,c=1,n=s
शैनेयो शैनेय pos=n,g=m,c=1,n=s
रथ रथ pos=n,comp=y
सत्तमः सत्तम pos=a,g=m,c=1,n=s
युधामन्यो युधामन्यु pos=n,g=m,c=6,n=s
रथम् रथ pos=n,g=m,c=2,n=s
तूर्णम् तूर्णम् pos=i
आरुरोह आरुह् pos=v,p=3,n=s,l=lit
परंतपः परंतप pos=a,g=m,c=1,n=s