Original

सवर्मा केकयो राजन्द्विधा छिन्नो महाहवे ।निपपात महेष्वासो वज्रनुन्न इवाचलः ॥ ३२ ॥

Segmented

स वर्मा केकयो राजन् द्विधा छिन्नो महा-आहवे निपपात महा-इष्वासः वज्र-नुन्नः इव अचलः

Analysis

Word Lemma Parse
pos=i
वर्मा वर्मन् pos=n,g=m,c=1,n=s
केकयो केकय pos=n,g=m,c=1,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
द्विधा द्विधा pos=i
छिन्नो छिद् pos=va,g=m,c=1,n=s,f=part
महा महत् pos=a,comp=y
आहवे आहव pos=n,g=m,c=7,n=s
निपपात निपत् pos=v,p=3,n=s,l=lit
महा महत् pos=a,comp=y
इष्वासः इष्वास pos=n,g=m,c=1,n=s
वज्र वज्र pos=n,comp=y
नुन्नः नुद् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
अचलः अचल pos=n,g=m,c=1,n=s