Original

तं चरन्तं महारङ्गे निस्त्रिंशवरधारिणम् ।अपहस्तेन चिच्छेद शैनेयस्त्वरयान्वितः ॥ ३१ ॥

Segmented

तम् चरन्तम् महा-रङ्गे निस्त्रिंश-वर-धारिणम्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
चरन्तम् चर् pos=va,g=m,c=2,n=s,f=part
महा महत् pos=a,comp=y
रङ्गे रङ्ग pos=n,g=m,c=7,n=s
निस्त्रिंश निस्त्रिंश pos=n,comp=y
वर वर pos=a,comp=y
धारिणम् धारिन् pos=a,g=m,c=2,n=s