Original

कर्णो राजन्महाबाहुर्न्यवधीत्पाण्डवीं चमूम् ।नाराचैरर्करश्म्याभैः कर्मारपरिमार्जितैः ॥ ३ ॥

Segmented

कर्णो राजन् महा-बाहुः न्यवधीत् पाण्डवीम् चमूम् नाराचैः अर्क-रश्मि-आभैः कर्मार-परिमार्जितैः

Analysis

Word Lemma Parse
कर्णो कर्ण pos=n,g=m,c=1,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
महा महत् pos=a,comp=y
बाहुः बाहु pos=n,g=m,c=1,n=s
न्यवधीत् निवध् pos=v,p=3,n=s,l=lun
पाण्डवीम् पाण्डव pos=a,g=f,c=2,n=s
चमूम् चमू pos=n,g=f,c=2,n=s
नाराचैः नाराच pos=n,g=m,c=3,n=p
अर्क अर्क pos=n,comp=y
रश्मि रश्मि pos=n,comp=y
आभैः आभ pos=a,g=m,c=3,n=p
कर्मार कर्मार pos=n,comp=y
परिमार्जितैः परिमार्जय् pos=va,g=m,c=3,n=p,f=part