Original

मण्डलानि ततस्तौ च विचरन्तौ महारणे ।अन्योन्यमसिभिस्तूर्णं समाजघ्नतुराहवे ॥ २८ ॥

Segmented

मण्डलानि ततस् तौ च विचरन्तौ महा-रणे अन्योन्यम् असिभिस् तूर्णम् समाजघ्नतुः आहवे

Analysis

Word Lemma Parse
मण्डलानि मण्डल pos=n,g=n,c=2,n=p
ततस् ततस् pos=i
तौ तद् pos=n,g=m,c=1,n=d
pos=i
विचरन्तौ विचर् pos=va,g=m,c=1,n=d,f=part
महा महत् pos=a,comp=y
रणे रण pos=n,g=m,c=7,n=s
अन्योन्यम् अन्योन्य pos=n,g=m,c=2,n=s
असिभिस् असि pos=n,g=m,c=3,n=p
तूर्णम् तूर्णम् pos=i
समाजघ्नतुः समाहन् pos=v,p=3,n=d,l=lit
आहवे आहव pos=n,g=m,c=7,n=s