Original

शतचन्द्रचिते गृह्य चर्मणी सुभुजौ तु तौ ।व्यरोचेतां महारङ्गे निस्त्रिंशवरधारिणौ ।यथा देवासुरे युद्धे जम्भशक्रौ महाबलौ ॥ २७ ॥

Segmented

शत-चन्द्र-चिते गृह्य चर्मणी सु भुजौ तु तौ व्यरोचेताम् महा-रङ्गे निस्त्रिंश-वर-धारिनः यथा देवासुरे युद्धे जम्भ-शक्रौ महा-बलौ

Analysis

Word Lemma Parse
शत शत pos=n,comp=y
चन्द्र चन्द्र pos=n,comp=y
चिते चि pos=va,g=n,c=2,n=d,f=part
गृह्य ग्रह् pos=vi
चर्मणी चर्मन् pos=n,g=n,c=2,n=d
सु सु pos=i
भुजौ भुज pos=n,g=m,c=1,n=d
तु तु pos=i
तौ तद् pos=n,g=m,c=1,n=d
व्यरोचेताम् विरुच् pos=v,p=3,n=d,l=lan
महा महत् pos=a,comp=y
रङ्गे रङ्ग pos=n,g=m,c=7,n=s
निस्त्रिंश निस्त्रिंश pos=n,comp=y
वर वर pos=a,comp=y
धारिनः धारिन् pos=a,g=m,c=1,n=d
यथा यथा pos=i
देवासुरे देवासुर pos=n,g=n,c=7,n=s
युद्धे युद्ध pos=n,g=n,c=7,n=s
जम्भ जम्भ pos=n,comp=y
शक्रौ शक्र pos=n,g=m,c=1,n=d
महा महत् pos=a,comp=y
बलौ बल pos=n,g=m,c=1,n=d