Original

सात्यकिः समरे विद्धः केकयेन महात्मना ।केकयं पञ्चविंशत्या विव्याध प्रहसन्निव ॥ २६ ॥

Segmented

सात्यकिः समरे विद्धः केकयेन महात्मना केकयम् पञ्चविंशत्या विव्याध प्रहसन्न् इव

Analysis

Word Lemma Parse
सात्यकिः सात्यकि pos=n,g=m,c=1,n=s
समरे समर pos=n,g=n,c=7,n=s
विद्धः व्यध् pos=va,g=m,c=1,n=s,f=part
केकयेन केकय pos=n,g=m,c=3,n=s
महात्मना महात्मन् pos=a,g=m,c=3,n=s
केकयम् केकय pos=n,g=m,c=2,n=s
पञ्चविंशत्या पञ्चविंशति pos=n,g=f,c=3,n=s
विव्याध व्यध् pos=v,p=3,n=s,l=lit
प्रहसन्न् प्रहस् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i