Original

स शरैः क्षतसर्वाङ्गः सात्वतः सत्त्वकोविदः ।रराज समरे राजन्सपत्र इव किंशुकः ॥ २५ ॥

Segmented

स शरैः क्षत-सर्व-अङ्गः सात्वतः सत्त्व-कोविदः रराज समरे राजन् स पत्रः इव किंशुकः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
शरैः शर pos=n,g=m,c=3,n=p
क्षत क्षन् pos=va,comp=y,f=part
सर्व सर्व pos=n,comp=y
अङ्गः अङ्ग pos=n,g=m,c=1,n=s
सात्वतः सात्वत pos=n,g=m,c=1,n=s
सत्त्व सत्त्व pos=n,comp=y
कोविदः कोविद pos=a,g=m,c=1,n=s
रराज राज् pos=v,p=3,n=s,l=lit
समरे समर pos=n,g=n,c=7,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
pos=i
पत्रः पत्त्र pos=n,g=m,c=1,n=s
इव इव pos=i
किंशुकः किंशुक pos=n,g=m,c=1,n=s