Original

स सात्यकिं पुनः क्रुद्धः केकयानां महारथः ।शरैरग्निशिखाकारैर्बाह्वोरुरसि चार्दयत् ॥ २४ ॥

Segmented

स सात्यकिम् पुनः क्रुद्धः केकयानाम् महा-रथः शरैः अग्नि-शिखा-आकारैः बाह्वोः उरसि च आर्दयत्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
सात्यकिम् सात्यकि pos=n,g=m,c=2,n=s
पुनः पुनर् pos=i
क्रुद्धः क्रुध् pos=va,g=m,c=1,n=s,f=part
केकयानाम् केकय pos=n,g=m,c=6,n=p
महा महत् pos=a,comp=y
रथः रथ pos=n,g=m,c=1,n=s
शरैः शर pos=n,g=m,c=3,n=p
अग्नि अग्नि pos=n,comp=y
शिखा शिखा pos=n,comp=y
आकारैः आकार pos=n,g=m,c=3,n=p
बाह्वोः बाहु pos=n,g=m,c=7,n=d
उरसि उरस् pos=n,g=n,c=7,n=s
pos=i
आर्दयत् अर्दय् pos=v,p=3,n=s,l=lan