Original

स शक्त्या सात्यकिं विद्ध्वा स्वर्णपुङ्खैः शिलाशितैः ।ननाद बलवन्नादं तिष्ठ तिष्ठेति चाब्रवीत् ॥ २३ ॥

Segmented

स शक्त्या सात्यकिम् विद्ध्वा स्वर्ण-पुङ्खैः शिला-शितैः ननाद बलवन् नादम् तिष्ठ तिष्ठ इति च अब्रवीत्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
शक्त्या शक्ति pos=n,g=f,c=3,n=s
सात्यकिम् सात्यकि pos=n,g=m,c=2,n=s
विद्ध्वा व्यध् pos=vi
स्वर्ण स्वर्ण pos=n,comp=y
पुङ्खैः पुङ्ख pos=n,g=m,c=3,n=p
शिला शिला pos=n,comp=y
शितैः शा pos=va,g=m,c=3,n=p,f=part
ननाद नद् pos=v,p=3,n=s,l=lit
बलवन् बलवत् pos=a,g=n,c=2,n=s
नादम् नाद pos=n,g=m,c=2,n=s
तिष्ठ स्था pos=v,p=2,n=s,l=lot
तिष्ठ स्था pos=v,p=2,n=s,l=lot
इति इति pos=i
pos=i
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan