Original

तं दृष्ट्वा निहतं शूरं भ्राता तस्य महारथः ।सज्यमन्यद्धनुः कृत्वा शैनेयं प्रत्यवारयत् ॥ २२ ॥

Segmented

तम् दृष्ट्वा निहतम् शूरम् भ्राता तस्य महा-रथः सज्यम् अन्यद् धनुः कृत्वा शैनेयम् प्रत्यवारयत्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
दृष्ट्वा दृश् pos=vi
निहतम् निहन् pos=va,g=m,c=2,n=s,f=part
शूरम् शूर pos=n,g=m,c=2,n=s
भ्राता भ्रातृ pos=n,g=m,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
महा महत् pos=a,comp=y
रथः रथ pos=n,g=m,c=1,n=s
सज्यम् सज्य pos=a,g=n,c=2,n=s
अन्यद् अन्य pos=n,g=n,c=2,n=s
धनुः धनुस् pos=n,g=n,c=2,n=s
कृत्वा कृ pos=vi
शैनेयम् शैनेय pos=n,g=m,c=2,n=s
प्रत्यवारयत् प्रतिवारय् pos=v,p=3,n=s,l=lan