Original

तच्छिरो न्यपतद्भूमौ कुण्डलोत्पीडितं महत् ।शम्बरस्य शिरो यद्वन्निहतस्य महारणे ।शोषयन्केकयान्सर्वाञ्जगामाशु वसुंधराम् ॥ २१ ॥

Segmented

तद्-शिरः न्यपतद् भूमौ कुण्डल-उत्पीडितम् महत् शम्बरस्य शिरो यद्वन् निहतस्य महा-रणे शोषयन् केकयान् सर्वाञ् जगाम आशु वसुंधराम्

Analysis

Word Lemma Parse
तद् तद् pos=n,comp=y
शिरः शिरस् pos=n,g=n,c=1,n=s
न्यपतद् निपत् pos=v,p=3,n=s,l=lan
भूमौ भूमि pos=n,g=f,c=7,n=s
कुण्डल कुण्डल pos=n,comp=y
उत्पीडितम् उत्पीडय् pos=va,g=n,c=1,n=s,f=part
महत् महत् pos=a,g=n,c=1,n=s
शम्बरस्य शम्बर pos=n,g=m,c=6,n=s
शिरो शिरस् pos=n,g=n,c=2,n=s
यद्वन् यद्वत् pos=i
निहतस्य निहन् pos=va,g=m,c=6,n=s,f=part
महा महत् pos=a,comp=y
रणे रण pos=n,g=m,c=7,n=s
शोषयन् शोषय् pos=va,g=m,c=1,n=s,f=part
केकयान् केकय pos=n,g=m,c=2,n=p
सर्वाञ् सर्व pos=n,g=m,c=2,n=p
जगाम गम् pos=v,p=3,n=s,l=lit
आशु आशु pos=i
वसुंधराम् वसुंधरा pos=n,g=f,c=2,n=s