Original

ततः क्रुद्धो महाराज सात्वतो युद्धदुर्मदः ।धनुरन्यत्समादाय सज्यं कृत्वा च संयुगे ।क्षुरप्रेण सुतीक्ष्णेन अनुविन्दशिरोऽहरत् ॥ २० ॥

Segmented

ततः क्रुद्धो महा-राज सात्वतो युद्ध-दुर्मदः धनुः अन्यत् समादाय सज्यम् कृत्वा च संयुगे क्षुरप्रेण सु तीक्ष्णेन अनुविन्द-शिरः ऽहरत्

Analysis

Word Lemma Parse
ततः ततस् pos=i
क्रुद्धो क्रुध् pos=va,g=m,c=1,n=s,f=part
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
सात्वतो सात्वत pos=n,g=m,c=1,n=s
युद्ध युद्ध pos=n,comp=y
दुर्मदः दुर्मद pos=a,g=m,c=1,n=s
धनुः धनुस् pos=n,g=n,c=2,n=s
अन्यत् अन्य pos=n,g=n,c=2,n=s
समादाय समादा pos=vi
सज्यम् सज्य pos=a,g=n,c=2,n=s
कृत्वा कृ pos=vi
pos=i
संयुगे संयुग pos=n,g=n,c=7,n=s
क्षुरप्रेण क्षुरप्र pos=n,g=m,c=3,n=s
सु सु pos=i
तीक्ष्णेन तीक्ष्ण pos=a,g=m,c=3,n=s
अनुविन्द अनुविन्द pos=n,comp=y
शिरः शिरस् pos=n,g=n,c=2,n=s
ऽहरत् हृ pos=v,p=3,n=s,l=lan