Original

तथैव पाण्डवा राजंस्तव पुत्रस्य वाहिनीम् ।कर्णस्य प्रमुखे क्रुद्धा विनिजघ्नुर्महारथाः ॥ २ ॥

Segmented

तथा एव पाण्डवा राजंस् तव पुत्रस्य वाहिनीम् कर्णस्य प्रमुखे क्रुद्धा विनिजघ्नुः महा-रथाः

Analysis

Word Lemma Parse
तथा तथा pos=i
एव एव pos=i
पाण्डवा पाण्डव pos=n,g=m,c=1,n=p
राजंस् राजन् pos=n,g=m,c=8,n=s
तव त्वद् pos=n,g=,c=6,n=s
पुत्रस्य पुत्र pos=n,g=m,c=6,n=s
वाहिनीम् वाहिनी pos=n,g=f,c=2,n=s
कर्णस्य कर्ण pos=n,g=m,c=6,n=s
प्रमुखे प्रमुख pos=a,g=n,c=7,n=s
क्रुद्धा क्रुध् pos=va,g=m,c=1,n=p,f=part
विनिजघ्नुः विनिहन् pos=v,p=3,n=p,l=lit
महा महत् pos=a,comp=y
रथाः रथ pos=n,g=m,c=1,n=p