Original

ताभ्यां मुक्ता महाबाणाः कङ्कबर्हिणवाससः ।द्योतयन्तो दिशः सर्वाः संपेतुः स्वर्णभूषणाः ॥ १८ ॥

Segmented

ताभ्याम् मुक्ता महा-बाणाः कङ्क-बर्हिण-वाससः द्योतयन्तो दिशः सर्वाः संपेतुः स्वर्ण-भूषणाः

Analysis

Word Lemma Parse
ताभ्याम् तद् pos=n,g=m,c=3,n=d
मुक्ता मुच् pos=va,g=m,c=1,n=p,f=part
महा महत् pos=a,comp=y
बाणाः बाण pos=n,g=m,c=1,n=p
कङ्क कङ्क pos=n,comp=y
बर्हिण बर्हिण pos=n,comp=y
वाससः वासस् pos=n,g=m,c=1,n=p
द्योतयन्तो द्योतय् pos=va,g=m,c=1,n=p,f=part
दिशः दिश् pos=n,g=f,c=2,n=p
सर्वाः सर्व pos=n,g=f,c=2,n=p
संपेतुः सम्पत् pos=v,p=3,n=p,l=lit
स्वर्ण स्वर्ण pos=n,comp=y
भूषणाः भूषण pos=n,g=m,c=1,n=p