Original

अथान्ये धनुषी मृष्टे प्रगृह्य च महाशरान् ।सात्यकिं पूरयन्तौ तौ चेरतुर्लघु सुष्ठु च ॥ १७ ॥

Segmented

अथ अन्ये धनुषी मृष्टे प्रगृह्य च महा-शरान् सात्यकिम् पूरयन्तौ तौ चेरतुः लघु सुष्ठु च

Analysis

Word Lemma Parse
अथ अथ pos=i
अन्ये अन्य pos=n,g=n,c=2,n=d
धनुषी धनुस् pos=n,g=n,c=2,n=d
मृष्टे मृज् pos=va,g=n,c=2,n=d,f=part
प्रगृह्य प्रग्रह् pos=vi
pos=i
महा महत् pos=a,comp=y
शरान् शर pos=n,g=m,c=2,n=p
सात्यकिम् सात्यकि pos=n,g=m,c=2,n=s
पूरयन्तौ पूरय् pos=va,g=m,c=1,n=d,f=part
तौ तद् pos=n,g=m,c=1,n=d
चेरतुः चर् pos=v,p=3,n=d,l=lit
लघु लघु pos=a,g=n,c=2,n=s
सुष्ठु सुष्ठु pos=i
pos=i