Original

तयोस्तु धनुषी चित्रे छित्त्वा शौरिर्महाहवे ।अथ तौ सायकैस्तीक्ष्णैश्छादयामास दुःसहैः ॥ १६ ॥

Segmented

तयोस् तु धनुषी चित्रे छित्त्वा शौरिः महा-आहवे अथ तौ सायकैस् तीक्ष्णैः छादयामास दुःसहैः

Analysis

Word Lemma Parse
तयोस् तद् pos=n,g=m,c=6,n=d
तु तु pos=i
धनुषी धनुस् pos=n,g=n,c=2,n=d
चित्रे चित्र pos=a,g=n,c=2,n=d
छित्त्वा छिद् pos=vi
शौरिः शौरि pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
आहवे आहव pos=n,g=m,c=7,n=s
अथ अथ pos=i
तौ तद् pos=n,g=m,c=2,n=d
सायकैस् सायक pos=n,g=m,c=3,n=p
तीक्ष्णैः तीक्ष्ण pos=a,g=m,c=3,n=p
छादयामास छादय् pos=v,p=3,n=s,l=lit
दुःसहैः दुःसह pos=a,g=m,c=3,n=p