Original

वार्यमाणौ ततस्तौ तु शैनेयशरवृष्टिभिः ।शैनेयस्य रथं तूर्णं छादयामासतुः शरैः ॥ १५ ॥

Segmented

वार्यमाणौ ततस् तौ तु शैनेय-शर-वृष्टिभिः शैनेयस्य रथम् तूर्णम् छादयामासतुः शरैः

Analysis

Word Lemma Parse
वार्यमाणौ वारय् pos=va,g=m,c=1,n=d,f=part
ततस् ततस् pos=i
तौ तद् pos=n,g=m,c=1,n=d
तु तु pos=i
शैनेय शैनेय pos=n,comp=y
शर शर pos=n,comp=y
वृष्टिभिः वृष्टि pos=n,g=f,c=3,n=p
शैनेयस्य शैनेय pos=n,g=m,c=6,n=s
रथम् रथ pos=n,g=m,c=2,n=s
तूर्णम् तूर्णम् pos=i
छादयामासतुः छादय् pos=v,p=3,n=d,l=lit
शरैः शर pos=n,g=m,c=3,n=p