Original

तौ सात्यकिर्महाराज प्रहसन्सर्वतोदिशम् ।छादयञ्शरवर्षेण वारयामास भारत ॥ १४ ॥

Segmented

तौ सात्यकिः महा-राज प्रहसन् सर्वतोदिशम् छादयञ् शर-वर्षेण वारयामास भारत

Analysis

Word Lemma Parse
तौ तद् pos=n,g=m,c=2,n=d
सात्यकिः सात्यकि pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
प्रहसन् प्रहस् pos=va,g=m,c=1,n=s,f=part
सर्वतोदिशम् सर्वतोदिशम् pos=i
छादयञ् छादय् pos=va,g=m,c=1,n=s,f=part
शर शर pos=n,comp=y
वर्षेण वर्ष pos=n,g=m,c=3,n=s
वारयामास वारय् pos=v,p=3,n=s,l=lit
भारत भारत pos=n,g=m,c=8,n=s