Original

शरसंभिन्नवर्माणौ तावुभौ भ्रातरौ रणे ।सात्यकिं सत्यकर्माणं राजन्विव्यधतुः शरैः ॥ १३ ॥

Segmented

शर-संभिन्न-वर्मानः ताव् उभौ भ्रातरौ रणे सात्यकिम् सत्य-कर्माणम् राजन् विव्यधतुः शरैः

Analysis

Word Lemma Parse
शर शर pos=n,comp=y
संभिन्न सम्भिद् pos=va,comp=y,f=part
वर्मानः वर्मन् pos=n,g=m,c=1,n=d
ताव् तद् pos=n,g=m,c=1,n=d
उभौ उभ् pos=n,g=m,c=1,n=d
भ्रातरौ भ्रातृ pos=n,g=m,c=1,n=d
रणे रण pos=n,g=m,c=7,n=s
सात्यकिम् सात्यकि pos=n,g=m,c=2,n=s
सत्य सत्य pos=a,comp=y
कर्माणम् कर्मन् pos=n,g=m,c=2,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
विव्यधतुः व्यध् pos=v,p=3,n=d,l=lit
शरैः शर pos=n,g=m,c=3,n=p