Original

तावेनं भ्रातरौ वीरं जघ्नतुर्हृदये भृशम् ।विषाणाभ्यां यथा नागौ प्रतिनागं महाहवे ॥ १२ ॥

Segmented

ताव् एनम् भ्रातरौ वीरम् जघ्नतुः हृदये भृशम् विषाणाभ्याम् यथा नागौ प्रतिनागम् महा-आहवे

Analysis

Word Lemma Parse
ताव् तद् pos=n,g=m,c=1,n=d
एनम् एनद् pos=n,g=m,c=2,n=s
भ्रातरौ भ्रातृ pos=n,g=m,c=1,n=d
वीरम् वीर pos=n,g=m,c=2,n=s
जघ्नतुः हन् pos=v,p=3,n=d,l=lit
हृदये हृदय pos=n,g=n,c=7,n=s
भृशम् भृशम् pos=i
विषाणाभ्याम् विषाण pos=n,g=n,c=3,n=d
यथा यथा pos=i
नागौ नाग pos=n,g=m,c=1,n=d
प्रतिनागम् प्रतिनाग pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
आहवे आहव pos=n,g=m,c=7,n=s