Original

श्रुतकीर्तिस्तथा शल्यं माद्रीपुत्रः सुतं तव ।दुःशासनं महाराज सहदेवः प्रतापवान् ॥ १० ॥

Segmented

श्रुतकीर्तिस् तथा शल्यम् माद्री-पुत्रः सुतम् तव दुःशासनम् महा-राज सहदेवः प्रतापवान्

Analysis

Word Lemma Parse
श्रुतकीर्तिस् श्रुतकीर्ति pos=n,g=m,c=1,n=s
तथा तथा pos=i
शल्यम् शल्य pos=n,g=m,c=2,n=s
माद्री माद्री pos=n,comp=y
पुत्रः पुत्र pos=n,g=m,c=1,n=s
सुतम् सुत pos=n,g=m,c=2,n=s
तव त्वद् pos=n,g=,c=6,n=s
दुःशासनम् दुःशासन pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
सहदेवः सहदेव pos=n,g=m,c=1,n=s
प्रतापवान् प्रतापवत् pos=a,g=m,c=1,n=s