Original

संजय उवाच ।ततः कर्णो महेष्वासः पाण्डवानामनीकिनीम् ।जघान समरे शूरः शरैः संनतपर्वभिः ॥ १ ॥

Segmented

संजय उवाच ततः कर्णो महा-इष्वासः पाण्डवानाम् अनीकिनीम् जघान समरे शूरः शरैः संनत-पर्वभिः

Analysis

Word Lemma Parse
संजय संजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ततः ततस् pos=i
कर्णो कर्ण pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
इष्वासः इष्वास pos=n,g=m,c=1,n=s
पाण्डवानाम् पाण्डव pos=n,g=m,c=6,n=p
अनीकिनीम् अनीकिनी pos=n,g=f,c=2,n=s
जघान हन् pos=v,p=3,n=s,l=lit
समरे समर pos=n,g=n,c=7,n=s
शूरः शूर pos=n,g=m,c=1,n=s
शरैः शर pos=n,g=m,c=3,n=p
संनत संनम् pos=va,comp=y,f=part
पर्वभिः पर्वन् pos=n,g=m,c=3,n=p