Original

स तैः शूरैरनुज्ञातो ययौ राजनिवेशनम् ।पार्थमादाय गोविन्दो ददर्श च युधिष्ठिरम् ॥ ९ ॥

Segmented

स तैः शूरैः अनुज्ञातो ययौ राज-निवेशनम् पार्थम् आदाय गोविन्दो ददर्श च युधिष्ठिरम्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तैः तद् pos=n,g=m,c=3,n=p
शूरैः शूर pos=n,g=m,c=3,n=p
अनुज्ञातो अनुज्ञा pos=va,g=m,c=1,n=s,f=part
ययौ या pos=v,p=3,n=s,l=lit
राज राजन् pos=n,comp=y
निवेशनम् निवेशन pos=n,g=n,c=2,n=s
पार्थम् पार्थ pos=n,g=m,c=2,n=s
आदाय आदा pos=vi
गोविन्दो गोविन्द pos=n,g=m,c=1,n=s
ददर्श दृश् pos=v,p=3,n=s,l=lit
pos=i
युधिष्ठिरम् युधिष्ठिर pos=n,g=m,c=2,n=s