Original

परानभिमुखा यत्तास्तिष्ठध्वं भद्रमस्तु वः ।यावदावेद्यते राज्ञे हतः कर्णोऽर्जुनेन वै ॥ ८ ॥

Segmented

परान् अभिमुखा यत्तास् तिष्ठध्वम् भद्रम् अस्तु वः यावद् आवेद्यते राज्ञे हतः कर्णो ऽर्जुनेन वै

Analysis

Word Lemma Parse
परान् पर pos=n,g=m,c=2,n=p
अभिमुखा अभिमुख pos=a,g=m,c=1,n=p
यत्तास् यत् pos=va,g=m,c=1,n=p,f=part
तिष्ठध्वम् स्था pos=v,p=2,n=p,l=lot
भद्रम् भद्र pos=n,g=n,c=1,n=s
अस्तु अस् pos=v,p=3,n=s,l=lot
वः त्वद् pos=n,g=,c=6,n=p
यावद् यावत् pos=i
आवेद्यते आवेदय् pos=v,p=3,n=s,l=lat
राज्ञे राजन् pos=n,g=m,c=4,n=s
हतः हन् pos=va,g=m,c=1,n=s,f=part
कर्णो कर्ण pos=n,g=m,c=1,n=s
ऽर्जुनेन अर्जुन pos=n,g=m,c=3,n=s
वै वै pos=i