Original

तथेत्युक्ते केशवस्तु पार्थेन यदुपुङ्गवः ।पर्यवर्तयदव्यग्रो रथं रथवरस्य तम् ॥ ६ ॥

Segmented

तथा इति उक्ते केशवस् तु पार्थेन यदु-पुंगवः पर्यवर्तयद् अव्यग्रो रथम् रथ-वरस्य तम्

Analysis

Word Lemma Parse
तथा तथा pos=i
इति इति pos=i
उक्ते वच् pos=va,g=n,c=7,n=s,f=part
केशवस् केशव pos=n,g=m,c=1,n=s
तु तु pos=i
पार्थेन पार्थ pos=n,g=m,c=3,n=s
यदु यदु pos=n,comp=y
पुंगवः पुंगव pos=n,g=m,c=1,n=s
पर्यवर्तयद् परिवर्तय् pos=v,p=3,n=s,l=lan
अव्यग्रो अव्यग्र pos=a,g=m,c=1,n=s
रथम् रथ pos=n,g=m,c=2,n=s
रथ रथ pos=n,comp=y
वरस्य वर pos=a,g=m,c=6,n=s
तम् तद् pos=n,g=m,c=2,n=s