Original

वधं कर्णस्य संग्रामे दीर्घकालचिकीर्षितम् ।निवेद्य धर्मराजस्य त्वमानृण्यं गमिष्यसि ॥ ५ ॥

Segmented

वधम् कर्णस्य संग्रामे दीर्घ-काल-चिकीर्षितम् निवेद्य धर्मराजस्य त्वम् आनृण्यम् गमिष्यसि

Analysis

Word Lemma Parse
वधम् वध pos=n,g=m,c=2,n=s
कर्णस्य कर्ण pos=n,g=m,c=6,n=s
संग्रामे संग्राम pos=n,g=m,c=7,n=s
दीर्घ दीर्घ pos=a,comp=y
काल काल pos=n,comp=y
चिकीर्षितम् चिकीर्ष् pos=va,g=m,c=2,n=s,f=part
निवेद्य निवेदय् pos=vi
धर्मराजस्य धर्मराज pos=n,g=m,c=6,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
आनृण्यम् आनृण्य pos=n,g=n,c=2,n=s
गमिष्यसि गम् pos=v,p=2,n=s,l=lrt