Original

तथैवोत्थापयामासुर्गान्धारीं राजयोषितः ।ताभ्यामाश्वासितो राजा तूष्णीमासीद्विचेतनः ॥ ४३ ॥

Segmented

तथा एव उत्थापयामासुः गान्धारीम् राज-योषितः ताभ्याम् आश्वासितो राजा तूष्णीम् आसीत् विचेतनः

Analysis

Word Lemma Parse
तथा तथा pos=i
एव एव pos=i
उत्थापयामासुः उत्थापय् pos=v,p=3,n=p,l=lit
गान्धारीम् गान्धारी pos=n,g=f,c=2,n=s
राज राजन् pos=n,comp=y
योषितः योषित् pos=n,g=f,c=1,n=p
ताभ्याम् तद् pos=n,g=m,c=3,n=d
आश्वासितो आश्वासय् pos=va,g=m,c=1,n=s,f=part
राजा राजन् pos=n,g=m,c=1,n=s
तूष्णीम् तूष्णीम् pos=i
आसीत् अस् pos=v,p=3,n=s,l=lan
विचेतनः विचेतन pos=a,g=m,c=1,n=s