Original

वैशंपायन उवाच ।श्रुत्वा तदप्रियं राजन्धृतराष्ट्रो महीपतिः ।पपात भूमौ निश्चेष्टः कौरव्यः परमार्तिवान् ।तथा सत्यव्रता देवी गान्धारी धर्मदर्शिनी ॥ ४१ ॥

Segmented

वैशंपायन उवाच श्रुत्वा तद् अप्रियम् राजन् धृतराष्ट्रो महीपतिः पपात भूमौ निश्चेष्टः कौरव्यः परम-आर्तिवत् तथा सत्यव्रता देवी गान्धारी धर्म-दर्शिन्

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
श्रुत्वा श्रु pos=vi
तद् तद् pos=n,g=n,c=2,n=s
अप्रियम् अप्रिय pos=a,g=n,c=2,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
धृतराष्ट्रो धृतराष्ट्र pos=n,g=m,c=1,n=s
महीपतिः महीपति pos=n,g=m,c=1,n=s
पपात पत् pos=v,p=3,n=s,l=lit
भूमौ भूमि pos=n,g=f,c=7,n=s
निश्चेष्टः निश्चेष्ट pos=a,g=m,c=1,n=s
कौरव्यः कौरव्य pos=n,g=m,c=1,n=s
परम परम pos=a,comp=y
आर्तिवत् आर्तिवत् pos=a,g=m,c=1,n=s
तथा तथा pos=i
सत्यव्रता सत्यव्रता pos=n,g=f,c=1,n=s
देवी देवी pos=n,g=f,c=1,n=s
गान्धारी गान्धारी pos=n,g=f,c=1,n=s
धर्म धर्म pos=n,comp=y
दर्शिन् दर्शिन् pos=a,g=f,c=1,n=s