Original

तमिमं विक्रमं लोके प्रथितं ते यशोवहम् ।निवेदयावः कौन्तेय धर्मराजाय धीमते ॥ ४ ॥

Segmented

तम् इमम् विक्रमम् लोके प्रथितम् ते यशः-वहम् निवेदयावः कौन्तेय धर्मराजाय धीमते

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
इमम् इदम् pos=n,g=m,c=2,n=s
विक्रमम् विक्रम pos=n,g=m,c=2,n=s
लोके लोक pos=n,g=m,c=7,n=s
प्रथितम् प्रथ् pos=va,g=m,c=2,n=s,f=part
ते त्वद् pos=n,g=,c=6,n=s
यशः यशस् pos=n,comp=y
वहम् वह pos=a,g=m,c=2,n=s
निवेदयावः निवेदय् pos=v,p=1,n=d,l=lat
कौन्तेय कौन्तेय pos=n,g=m,c=8,n=s
धर्मराजाय धर्मराज pos=n,g=m,c=4,n=s
धीमते धीमत् pos=a,g=m,c=4,n=s