Original

स्तुवन्तः स्तवयुक्ताभिर्वाग्भिः कृष्णौ परंतपौ ।जग्मुः स्वशिबिरायैव मुदा युक्ता महारथाः ॥ ३९ ॥

Segmented

स्तुवन्तः स्तव-युक्ताभिः वाग्भिः कृष्णौ परंतपौ जग्मुः स्व-शिबिराय एव मुदा युक्ता महा-रथाः

Analysis

Word Lemma Parse
स्तुवन्तः स्तु pos=va,g=m,c=1,n=p,f=part
स्तव स्तव pos=n,comp=y
युक्ताभिः युज् pos=va,g=f,c=3,n=p,f=part
वाग्भिः वाच् pos=n,g=f,c=3,n=p
कृष्णौ कृष्ण pos=n,g=m,c=2,n=d
परंतपौ परंतप pos=a,g=m,c=2,n=d
जग्मुः गम् pos=v,p=3,n=p,l=lit
स्व स्व pos=a,comp=y
शिबिराय शिबिर pos=n,g=n,c=4,n=s
एव एव pos=i
मुदा मुद् pos=n,g=f,c=3,n=s
युक्ता युज् pos=va,g=m,c=1,n=p,f=part
महा महत् pos=a,comp=y
रथाः रथ pos=n,g=m,c=1,n=p