Original

ते वर्धयित्वा नृपतिं पाण्डुपुत्रं युधिष्ठिरम् ।जितकाशिनो लब्धलक्षा युद्धशौण्डाः प्रहारिणः ॥ ३८ ॥

Segmented

ते वर्धयित्वा नृपतिम् पाण्डु-पुत्रम् युधिष्ठिरम् जित-काशिन् लब्ध-लक्षाः युद्ध-शौण्डाः प्रहारिणः

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
वर्धयित्वा वर्धय् pos=vi
नृपतिम् नृपति pos=n,g=m,c=2,n=s
पाण्डु पाण्डु pos=n,comp=y
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
युधिष्ठिरम् युधिष्ठिर pos=n,g=m,c=2,n=s
जित जि pos=va,comp=y,f=part
काशिन् काशिन् pos=a,g=m,c=1,n=p
लब्ध लभ् pos=va,comp=y,f=part
लक्षाः लक्ष pos=n,g=m,c=1,n=p
युद्ध युद्ध pos=n,comp=y
शौण्डाः शौण्ड pos=a,g=m,c=1,n=p
प्रहारिणः प्रहारिन् pos=a,g=m,c=1,n=p