Original

धृष्टद्युम्नः शिखण्डी च पाण्डुपाञ्चालसृञ्जयाः ।पूजयन्ति स्म कौन्तेयं निहते सूतनन्दने ॥ ३७ ॥

Segmented

धृष्टद्युम्नः शिखण्डी च पाण्डु-पाञ्चाल-सृञ्जयाः पूजयन्ति स्म कौन्तेयम् निहते सूतनन्दने

Analysis

Word Lemma Parse
धृष्टद्युम्नः धृष्टद्युम्न pos=n,g=m,c=1,n=s
शिखण्डी शिखण्डिन् pos=n,g=m,c=1,n=s
pos=i
पाण्डु पाण्डु pos=n,comp=y
पाञ्चाल पाञ्चाल pos=n,comp=y
सृञ्जयाः सृञ्जय pos=n,g=m,c=1,n=p
पूजयन्ति पूजय् pos=v,p=3,n=p,l=lat
स्म स्म pos=i
कौन्तेयम् कौन्तेय pos=n,g=m,c=2,n=s
निहते निहन् pos=va,g=m,c=7,n=s,f=part
सूतनन्दने सूतनन्दन pos=n,g=m,c=7,n=s