Original

नकुलः सहदेवश्च पाण्डवश्च वृकोदरः ।सात्यकिश्च महाराज वृष्णीनां प्रवरो रथः ॥ ३६ ॥

Segmented

नकुलः सहदेवः च पाण्डवः च वृकोदरः सात्यकिः च महा-राज वृष्णीनाम् प्रवरो रथः

Analysis

Word Lemma Parse
नकुलः नकुल pos=n,g=m,c=1,n=s
सहदेवः सहदेव pos=n,g=m,c=1,n=s
pos=i
पाण्डवः पाण्डव pos=n,g=m,c=1,n=s
pos=i
वृकोदरः वृकोदर pos=n,g=m,c=1,n=s
सात्यकिः सात्यकि pos=n,g=m,c=1,n=s
pos=i
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
वृष्णीनाम् वृष्णि pos=n,g=m,c=6,n=p
प्रवरो प्रवर pos=a,g=m,c=1,n=s
रथः रथ pos=n,g=m,c=1,n=s